B 272-9 Vāgmatītīrthayātrā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 272/9
Title: Vāgmatītīrthayātrā
Dimensions: 25.7 x 12.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/970
Remarks:
Reel No. B 272-9 Inventory No. 83987
Title Vāgmatītīrthayātrā
Remarks assigned to the Skandapurāṇa- Himavatkhaṇḍa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.7 x 12.6 cm
Folios 12
Lines per Folio 9
Foliation figures on lower right-hand margin of the verso,
Place of Deposit NAK
Accession No. 4/970/2
Manuscript Features
Stamp Vīrapustakālaya,
Excerpts
Beginning
|| || agastya uvāca ||
vāgasṛtena māṃ skandaḥ tal-lolupaṃ prasiṃcaya (!) |
rudradhāreti vikhyātā tad utpattiḥ ka(2)thaṃ vada ||
maṇivatyāḥ kathaṃ tāta māhātmyaṃ saṃbhavaṃ punaḥ |
tāsāṃ ca saṃgame tīrthasnānāt kiyatphalaṃ labhet ||
etat (3)sarvaṃ mahāsena śrotukāmāya diśyatāṃ ||
|| skanda uvāca ||
āsīchaṃkhāsuraḥ (!) pūrvaṃ rudrabhakto hi nirjjanaḥ(4) |
vāgmatyā maṇivatyāś ca saṃgame jīvane plavat ||
dvādaśābdaṃ tapaś cakre ārādhayan maheśvaraṃ |
śiva śi(5)veti rudreti śaṃkho †ṣkaharnti śaṃkruvan† (!) || (fol.1v1–5)
End
koṭi koṭiguṇaṃ puṇyaṃ prokteṣu labhate guṇaḥ
tābhyaḥ śreṣṭheṣu vāgma(1)tyāṃ tad-dhari vāsareṣu ca | (!)
paṃḍito vidhivat snānāt koṭy ayutaphalaṃ labhet ||
snāyate yo hi(2) vāgmatyāṃ yugādiṣu ca parvasu
brahmahatyādibhiḥ pāpair mukto gachati (!) śāṅkaraṃ ||
etan mahā(3)tmyaṃ varavāgbhavāyā
nadhyāś ca tegastya mayā supuṇyaṃ ||
śrutvā ca nityaṃ labhate hi muktiṃ
vāṃcha(4)ṃti devāḥ śravaṇotsukās tat || 108 || (fol.11v9–12r4)
Colophon
iti śrīskandapurāṇe himavatkhaṇḍe vā(5)gmatīmāhātmyatīrthayātrākramananāmāṣṭāśītitamo ʼdhyāyaḥ (!) || || 88 || ||
(fol.12r4–5)
Microfilm Details
Reel No. B 272/9
Date of Filming 01-05-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 29-04-2004
Bibliography