B 272-9 Vāgmatītīrthayātrā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 272/9
Title: Vāgmatītīrthayātrā
Dimensions: 25.7 x 12.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/970
Remarks:


Reel No. B 272-9 Inventory No. 83987

Title Vāgmatītīrthayātrā

Remarks assigned to the Skandapurāṇa- Himavatkhaṇḍa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.7 x 12.6 cm

Folios 12

Lines per Folio 9

Foliation figures on lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 4/970/2

Manuscript Features

Stamp Vīrapustakālaya,

Excerpts

Beginning

|| || agastya uvāca ||

vāgasṛtena māṃ skandaḥ tal-lolupaṃ prasiṃcaya (!) |

rudradhāreti vikhyātā tad utpattiḥ ka(2)thaṃ vada ||

maṇivatyāḥ kathaṃ tāta māhātmyaṃ saṃbhavaṃ punaḥ |

tāsāṃ ca saṃgame tīrthasnānāt kiyatphalaṃ labhet ||

etat (3)sarvaṃ mahāsena śrotukāmāya diśyatāṃ ||

|| skanda uvāca ||

āsīchaṃkhāsuraḥ (!) pūrvaṃ rudrabhakto hi nirjjanaḥ(4) |

vāgmatyā maṇivatyāś ca saṃgame jīvane plavat ||

dvādaśābdaṃ tapaś cakre ārādhayan maheśvaraṃ |

śiva śi(5)veti rudreti śaṃkho †ṣkaharnti śaṃkruvan† (!) || (fol.1v1–5)

End

koṭi koṭiguṇaṃ puṇyaṃ prokteṣu labhate guṇaḥ

tābhyaḥ śreṣṭheṣu vāgma(1)tyāṃ tad-dhari vāsareṣu ca | (!)

paṃḍito vidhivat snānāt koṭy ayutaphalaṃ labhet ||

snāyate yo hi(2) vāgmatyāṃ yugādiṣu ca parvasu

brahmahatyādibhiḥ pāpair mukto gachati (!) śāṅkaraṃ ||

etan mahā(3)tmyaṃ varavāgbhavāyā

nadhyāś ca tegastya mayā supuṇyaṃ ||

śrutvā ca nityaṃ labhate hi muktiṃ

vāṃcha(4)ṃti devāḥ śravaṇotsukās tat || 108 || (fol.11v9–12r4)

Colophon

iti śrīskandapurāṇe himavatkhaṇḍe vā(5)gmatīmāhātmyatīrthayātrākramananāmāṣṭāśītitamo ʼdhyāyaḥ (!) || || 88 || ||

(fol.12r4–5)

Microfilm Details

Reel No. B 272/9

Date of Filming 01-05-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 29-04-2004

Bibliography